గణనీయంబగు భాషలందు తెలుగున్ గాంచంగ మేల్మేలు.. తాన్ విన సొంపై , ప్రకటించు భావ సరళిన్ దృప్తిన్, విశేషించి పల్ ఘన కావ్యామృత సంవిధాన మహిమల్ గాంచంగ నాంధ్రామృతం బను యీ బ్లాగును గొల్పి యుంటి. కనుడీ ! ఆంధ్రామృతం బందుడీ ! .

20, జులై 2015, సోమవారం

अमरकोशः / द्वितीयकाण्डम्

जैश्रीराम्

।। वर्गभेदाः । ।।

  वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः ।। २.०.१ ।।

  नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गैरिहोदिताः ।। २.०.२ ।।

 ।। भूमिवर्गः ।।

  भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिता ।। २.१.३ ।।

  धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ।। २.१.४ ।।

  सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।। २.१.५ ।।

  गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ।। २.१.६ ।।

  विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।। २.१.७ ।।

  भूतधात्री रत्नगर्भा जगती सागराम्बरा ।। २.१.८ ।।

  मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ।। २.१.९ ।।

  उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका ।। २.१.१० ।।

  ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली ।। २.१.११ ।।

  समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ।। २.१.१२ ।।

  त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् ।। २.१.१३ ।।

  लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ।। २.१.१४ ।।

  देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः ।। २.१.१५ ।।

  प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः ।। २.१.१६ ।।

  आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः ।। २.१.१७ ।।

  नीवृज्जनपदो देशविषयौ तूऽपवर्तनम् ।। २.१.१८ ।।

  त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि ।। २.१.१९ ।।

  कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे ।। २.१.२० ।।

  शाद्वलः शादहरिते सजम्बाले तु पङ्किलः ।। २.१.२१ ।।

  जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः ।। २.१.२२ ।।

  स्त्री शर्करा शर्करिलः शार्करः शर्करावति ।। २.१.२३ ।।

  देश एवादिमावेववमुन्नेयाः सिकतावति ।। २.१.२४ ।।

  देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः ।। २.१.२५ ।।

  स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ।। २.१.२६ ।।

  सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान् ।। २.१.२७ ।।

  गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् ।। २.१.२८ ।।

  पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् ।। २.१.२९ ।।

  वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम् ।। २.१.३० ।।

  अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।। २.१.३१ ।।

  सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ।। २.१.३२ ।।

  अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि ।। २.१.३३ ।।

  व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ।। २.१.३४ ।।

  अपन्थास्त्वपथं तुल्ये शृण्गाटकचतुष्पथे ।। २.१.३५ ।।

  प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम् ।। २.१.३६ ।।

  गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम् ।। २.१.३७ ।।

  घण्टापथः संसरणं तत्पुरस्योपनिष्करम् ।। २.१.३८ ।।

  द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी ।। २.१.३९ ।।

  दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः ।। २.१.४० ।।

 ।। पुरवर्गः । ।।

  पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् ।। २.२.४१ ।।

  स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ।। २.२.४२ ।।

  तच्छाखानगरं वेशो वेश्याजनसमाश्रयः ।। २.२.४३ ।।

  आपणस्तु निषद्यायां विपणिः पण्यवीथिका ।। २.२.४४ ।।

  रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम् ।। २.२.४५ ।।

  प्राकारो वरणः सालः प्राचीनं प्रातन्तो वृतिः ।। २.२.४६ ।।

  भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम् ।। २.२.४७ ।।

  गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ।। २.२.४८ ।।

  निशान्तं पस्त्यसदनं भवनागारमन्दिरम् ।। २.२.४९ ।।

  गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ।। २.२.५० ।।

  वासः कुटी द्वयोः शाला सभा संजवनं त्विदम् ।। २.२.५१ ।।

  चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ।। २.२.५२ ।।

  चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा ।। २.२.५३ ।।

  आवेशनं शिल्पिशाला प्रपा पानीयशालिका ।। २.२.५४ ।।

  मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम् ।। २.२.५५ ।।

  गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ।। २.२.५६ ।।

  कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् ।। २.२.५७ ।।

  वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः ।। २.२.५८ ।।

  हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम् ।। २.२.५९ ।।

  सौधोऽस्त्री राजसदनमुपकार्योपकारिका ।। २.२.६० ।।

  स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ।। २.२.६१ ।।

  विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् ।। २.२.६२ ।।

  स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ।। २.२.६३ ।।

  शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् ।। २.२.६४ ।।

  प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ।। २.२.६५ ।।

  गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे ।। २.२.६६ ।।

  अधस्ताद्दारुणि शिला नासा दारुपरि स्थितम् ।। २.२.६७ ।।

  प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम् ।। २.२.६८ ।।

  वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः ।। २.२.६९ ।।

  गोपानसी तु वलभी छादने वक्रदारुणि ।। २.२.७० ।।

  कपोतपालिकायां तु विटङ्कं पुंनपुंसकम् ।। २.२.७१ ।।

  स्त्री द्वार्द्वारं प्रतीहारः स्याद्धितर्दिस्तु वेदिका ।। २.२.७२ ।।

  तोरणोऽस्त्री बहिर्द्वारं पुरद्वारं तु गोपुरम् ।। २.२.७३ ।।

  कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु ।। २.२.७४ ।।

  कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना ।। २.२.७५ ।।

  आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी ।। २.२.७६ ।।

  संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा ।। २.२.७७ ।।

  क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम् ।। २.२.७८ ।।

  समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ।। २.२.७९ ।।

  ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे ।। २.२.८० ।।

  घोष आभीरपल्ली स्यात्पक्कणः शबरालयः ।। २.२.८१ ।।

 ।। शैलवर्गः । ।।

  महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः ।। २.३.८२ ।।

  अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ।। २.३.८३ ।।

  लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ ।। २.३.८४ ।।

  अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ।। २.३.८५ ।।

  हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः ।। २.३.८६ ।।

  गन्धमादनमन्ये च हेमकूटादयो नगाः ।। २.३.८७ ।।

  पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् ।। २.३.८८ ।।

  कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ।। २.३.८९ ।।

  कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् ।। २.३.९० ।।

  उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ।। २.३.९१ ।।

  दरी तु कन्दरो वा स्त्री देवखातबिले गुहा ।। २.३.९२ ।।

  गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ।। २.३.९३ ।।

  दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः ।। २.३.९४ ।।

  खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः ।। २.३.९५ ।।

  उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ।। २.३.९६ ।।

  धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः ।। २.३.९७ ।।

  निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे ।। २.३.९८ ।।

 ।। वनौषधिवर्गः । ।।

  अटव्यरण्यं विपिनं गहनं काननं वनम् ।। २.४.९९ ।।

  महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ।। २.४.१०० ।।

  आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।। २.४.१०१ ।।

  अमात्यगणिकागेहोपवने वृक्षवाटिका ।। २.४.१०२ ।।

  पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् ।। २.४.१०३ ।।

  स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ।। २.४.१०४ ।।

  वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः ।। २.४.१०५ ।।

  वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि ।। २.४.१०६ ।।

  वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।। २.४.१०७ ।।

  अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ।। २.४.१०८ ।।

  वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः ।। २.४.१०९ ।।

  ओषध्यः फलपाकान्ताः स्युरवन्ध्यह्फलेग्रहिः ।। २.४.११० ।।

  वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली ।। २.४.१११ ।।

  प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः ।। २.४.११२ ।।

  फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु ।। २.४.११३ ।।

  स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः ।। २.४.११४ ।।

  अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता ।। २.४.११५ ।।

  लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि ।। २.४.११६ ।।

  नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः ।। २.४.११७ ।।

  अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः ।। २.४.११८ ।।

  समे शाखालते स्कन्धशाखाशाले शिफाजटे ।। २.४.११९ ।।

  शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता ।। २.४.१२० ।।

  शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः ।। २.४.१२१ ।।

  सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ।। २.४.१२२ ।।

  काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् ।। २.४.१२३ ।।

  निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ ।। २.४.१२४ ।।

  पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् ।। २.४.१२५ ।।

  पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ।। २.४.१२६ ।।

  वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् ।। २.४.१२७ ।।

  आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु ।। २.४.१२८ ।।

  क्षारको जालकं क्लीबे कलिका कोरकः पुमान् ।। २.४.१२९ ।।

  स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम् ।। २.४.१३० ।।

  स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् ।। २.४.१३१ ।।

  मकरन्दः पुष्परसः परागः सुमनोरजः ।। २.४.१३२ ।।

  द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् ।। २.४.१३३ ।।

  आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले ।। २.४.१३४ ।।

  बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ।। २.४.१३५ ।।

  पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले ।। २.४.१३६ ।।

  विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला ।। २.४.१३७ ।।

  बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः ।। २.४.१३८ ।।

  अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः ।। २.४.१३९ ।।

  तस्मिन्दधिफलः पुष्पफलदन्तशठावपि ।। २.४.१४० ।।

  उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ।। २.४.१४१ ।।

  कोविदारे चमरिकः कुद्दालो युगपत्रकः ।। २.४.१४२ ।।

  सप्तपर्णो विशालत्वक्शारदो विषमच्छदः ।। २.४.१४३ ।।

  आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः ।। २.४.१४४ ।।

  आरेवतव्याधिघातकृतमालसुवर्णकाः ।। २.४.१४५ ।।

  स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ।। २.४.१४६ ।।

  वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः ।। २.४.१४७ ।।

  पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः ।। २.४.१४८ ।।

  पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।। २.४.१४९ ।।

  तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः ।। २.४.१५० ।।

  वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ।। २.४.१५१ ।।

  आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ।। २.४.१५२ ।।

  वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः ।। २.४.१५३ ।।

  पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे ।। २.४.१५४ ।।

  अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः ।। २.४.१५५ ।।

  पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे ।। २.४.१५६ ।।

  रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः ।। २.४.१५७ ।।

  द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ।। २.४.१५८ ।।

  शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः ।। २.४.१५९ ।।

  रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ ।। २.४.१६० ।।

  बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।। २.४.१६१ ।।

  प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः ।। २.४.१६२ ।।

  गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ ।। २.४.१६३ ।।

  आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः ।। २.४.१६४ ।।

  कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः ।। २.४.१६५ ।।

  शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ।। २.४.१६६ ।।

  राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः ।। २.४.१६७ ।।

  गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका ।। २.४.१६८ ।।

  श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः ।। २.४.१६९ ।।

  कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले ।। २.४.१७० ।।

  सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः ।। २.४.१७१ ।।

  विकङ्कतः सुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ।। २.४.१७२ ।।

  ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका ।। २.४.१७३ ।।

  तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके ।। २.४.१७४ ।।

  काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके ।। २.४.१७५ ।।

  गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ।। २.४.१७६ ।।

  तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ ।। २.४.१७७ ।।

  श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ ।। २.४.१७८ ।।

  क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः ।। २.४.१७९ ।।

  तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ।। २.४.१८० ।।

  तूलं च नीपप्रियककदम्बास्तु हरिप्रियः ।। २.४.१८१ ।।

  वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ।। २.४.१८२ ।।

  गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः ।। २.४.१८३ ।।

  प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके ।। २.४.१८४ ।।

  सर्जकासनबन्धूकपुष्पप्रियकजीवकाः ।। २.४.१८५ ।।

  साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्बरः ।। २.४.१८६ ।।

  नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः ।। २.४.१८७ ।।

  राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ।। २.४.१८८ ।।

  इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ ।। २.४.१८९ ।।

  पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ।। २.४.१९० ।।

  पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः ।। २.४.१९१ ।।

  चिरबिल्वो नक्तमालः करजश्च करञ्जके ।। २.४.१९२ ।।

  प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः ।। २.४.१९३ ।।

  करञ्जभेदाः ष्ड्ग्रन्थो मर्कट्यङ्गारवल्लरी ।। २.४.१९४ ।।

  रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।। २.४.१९५ ।।

  गायत्री बालतनयः खदिरो दन्तधावनः ।। २.४.१९६ ।।

  अरिमेदो विट्खदिरे कदरः खदिरे सिते ।। २.४.१९७ ।।

  सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ।। २.४.१९८ ।।

  एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः ।। २.४.१९९ ।।

  चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ।। २.४.२०० ।।

  अल्पा शमी शमीरः स्याच्छमी सक्तुफला शिवा ।। २.४.२०१ ।।

  पिण्डीतको मरुबकः श्वसनः करहाटकः ।। २.४.२०२ ।।

  शल्यश्च मदने शक्रपादपः पारिभद्रकः ।। २.४.२०३ ।।

  भद्रदारु द्रुकिलिमं पीतदारु च दारु च ।। २.४.२०४ ।।

  पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः ।। २.४.२०५ ।।

  पाटलिः पाटलामोघा काचस्थाली फलेरुहा ।। २.४.२०६ ।।

  कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया ।। २.४.२०७ ।।

  लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ।। २.४.२०८ ।।

  विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा ।। २.४.२०९ ।।

  मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ।। २.४.२१० ।।

  स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः ।। २.४.२११ ।।

  अमृता च वयःस्था च त्रिलिङ्गस्तु बिभीतकः ।। २.४.२१२ ।।

  नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ।। २.४.२१३ ।।

  अभया त्वव्यथा पथ्या कायस्था पूतनामृता ।। २.४.२१४ ।।

  करीतकी हैमवती चेतकी श्रेयसी शिवा ।। २.४.२१५ ।।

  पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः ।। २.४.२१६ ।।

  कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः ।। २.४.२१७ ।।

  पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः ।। २.४.२१८ ।।

  काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला ।। २.४.२१९ ।।

  अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः ।। २.४.२२० ।।

  पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा ।। २.४.२२१ ।।

  कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः ।। २.४.२२२ ।।

  भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः ।। २.४.२२३ ।।

  एतस्य कलिका गन्धफली स्यादथ केसरे ।। २.४.२२४ ।।

  बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ।। २.४.२२५ ।।

  चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः ।। २.४.२२६ ।।

  जया जयन्ती तर्कारी नादेयी वैजयन्तिका ।। २.४.२२७ ।।

  श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका ।। २.४.२२८ ।।

  जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका ।। २.४.२२९ ।।

  एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले ।। २.४.२३० ।।

  कृष्णपाकफलाविग्नसुषेणाः करमर्दके ।। २.४.२३१ ।।

  कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके ।। २.४.२३२ ।।

  सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ।। २.४.२३३ ।।

  वेणी गरा गरी देवताडो जीमूत इत्यपि ।। २.४.२३४ ।।

  श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका ।। २.४.२३५ ।।

  भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा ।। २.४.२३६ ।।

  शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ।। २.४.२३७ ।।

  सितासौ श्वेतसुरसा भूतवेश्यथ मागधी ।। २.४.२३८ ।।

  गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ।। २.४.२३९ ।।

  अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता ।। २.४.२४० ।।

  सुमना मालती जातिः सप्तला नवमालिका ।। २.४.२४१ ।।

  माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः ।। २.४.२४२ ।।

  सहा कुमारी तरणिरम्लानस्तु महासहा ।। २.४.२४३ ।।

  तत्र शोणे कुरबकस्तत्र पीते कुरकण्टकः ।। २.४.२४४ ।।

  नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा ।। २.४.२४५ ।।

  सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे ।। २.४.२४६ ।।

  पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः ।। २.४.२४७ ।।

  ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् ।। २.४.२४८ ।।

  प्रतिहासशतप्रासचण्डातहयमारकाः ।। २.४.२४९ ।।

  करवीरे करीरे तु क्रकरग्रन्थिलावुभौ ।। २.४.२५० ।।

  उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ।। २.४.२५१ ।।

  मातुलो मदनश्चास्य फले मातुलपुत्रकः ।। २.४.२५२ ।।

  फलपूरो बीजपूरो रुचको मातुलुङ्गके ।। २.४.२५३ ।।

  समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः ।। २.४.२५४ ।।

  जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ ।। २.४.२५५ ।।

  सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः ।। २.४.२५६ ।।

  अर्काह्ववसुकास्फोटगणरूपविकीरणाः ।। २.४.२५७ ।।

  मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ ।। २.४.२५८ ।।

  शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः ।। २.४.२५९ ।।

  वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि ।। २.४.२६० ।।

  वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता ।। २.४.२६१ ।।

  जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि ।। २.४.२६२ ।।

  मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा ।। २.४.२६३ ।।

  मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ।। २.४.२६४ ।।

  पाटाम्बष्टा विद्धकर्न्णी स्थापनी श्रेयसी रसा ।। २.४.२६५ ।।

  एकाष्टीला पापचेली प्राचीना वनतिक्तिका ।। २.४.२६६ ।।

  कटुः कटम्भराशोकरोहिणी कटुरोहिणी ।। २.४.२६७ ।।

  मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी ।। २.४.२६८ ।।

  आत्मगुप्ताजहाव्यण्डा कण्डूरा प्रावृषायणी ।। २.४.२६९ ।।

  ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी ।। २.४.२७० ।।

  चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृशा ।। २.४.२७१ ।।

  प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि ।। २.४.२७२ ।।

  अपामार्गः शैखरिको धामार्गवमयूरकौ ।। २.४.२७३ ।।

  प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी ।। २.४.२७४ ।।

  हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका ।। २.४.२७५ ।।

  अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः ।। २.४.२७६ ।।

  मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका ।। २.४.२७७ ।।

  मण्डूकपर्णी मण्डीरी भण्डी योजनवल्ल्यपि ।। २.४.२७८ ।।

  यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ।। २.४.२७९ ।।

  रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा ।। २.४.२८० ।।

  पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका ।। २.४.२८१ ।।

  क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनी गुहा ।। २.४.२८२ ।।

  निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ।। २.४.२८३ ।।

  प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि ।। २.४.२८४ ।।

  नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ।। २.४.२८५ ।।

  रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी ।। २.४.२८६ ।।

  अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ।। २.४.२८७ ।।

  कालमेषी कृष्णफली बाकुची पूतिफल्यपि ।। २.४.२८८ ।।

  कृष्णोपकुल्या वैदेही मागधी चपला कणा ।। २.४.२८९ ।।

  उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली ।। २.४.२९० ।।

  कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् ।। २.४.२९१ ।।

  चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला ।। २.४.२९२ ।।

  पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ।। २.४.२९३ ।।

  गोकण्टको गोक्षुरको वनशृन्ङ्गाट इत्यपि ।। २.४.२९४ ।।

  विश्वा विषा प्रतिविषातिविषोपविषारुणा ।। २.४.२९५ ।।

  शृन्गी महौषधं चाथ क्षीरावी दुग्धिका समे ।। २.४.२९६ ।।

  शतमूली बहुसुताभीरूरिन्दीवरी वरी ।। २.४.२९७ ।।

   ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी ।। २.४.२९८ ।।

  अहेरुरथ पीतद्रुकालीयकहरिद्रवः ।। २.४.२९९ ।।

  दार्वी पचंपचा दारुहरिद्रा पर्जनीत्यपि ।। २.४.३०० ।।

  वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ।। २.४.३०१ ।।

  शुक्ला हैमवती वैध्यमातृसिंह्यौ तु वाशिका ।। २.४.३०२ ।।

  वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः ।। २.४.३०३ ।।

  आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता ।। २.४.३०४ ।।

  इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ।। २.४.३०५ ।।

  शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः ।। २.४.३०६ ।।

  मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा ।। २.४.३०७ ।।

  समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला ।। २.४.३०८ ।।

  तण्डुलश्च कृमिघ्नश्च विडङ्गं पुंनपुंसकम् ।। २.४.३०९ ।।

  बला वाट्यालका घण्टारवा तु शणपुष्पिका ।। २.४.३१० ।।

  मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ।। २.४.३११ ।।

  सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् ।। २.४.३१२ ।।

  त्रिभण्डी रोचनी श्यामापालिन्ध्यौ तु सुषेणिका ।। २.४.३१३ ।।

  काला मसूरविदलार्धचन्द्रा कालमेषिका ।। २.४.३१४ ।।

  मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ।। २.४.३१५ ।।

  विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी तु या सिता ।। २.४.३१६ ।।

  अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका ।। २.४.३१७ ।।

  लाङ्गली शारदी तोयपिप्पली शकुलादनी ।। २.४.३१८ ।।

  खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ।। २.४.३१९ ।।

  गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा ।। २.४.३२० ।।

  योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ।। २.४.३२१ ।।

  कदली वारणबुसा रम्भा मोचांशुमत्फला ।। २.४.३२२ ।।

  काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि ।। २.४.३२३ ।।

  वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी ।। २.४.३२४ ।।

  नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ।। २.४.३२५ ।।

  नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा ।। २.४.३२६ ।।

  विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ।। २.४.३२७ ।।

  तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च ।। २.४.३२८ ।।

  भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृशः ।। २.४.३२९ ।।

  गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका ।। २.४.३३० ।।

  धामार्गवो घोशकः स्यान्महाजाली स पीतकः ८८३ ।। २.४.३३१ ।।

  ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका ।। २.४.३३२ ।।

  स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका ।। २.४.३३३ ।।

  गोधापदी तु सुवहा मुसली तालमूलिका ।। २.४.३३४ ।।

  अजशृङ्गी विषाणी स्याद्गोजिह्वादार्विके समे ।। २.४.३३५ ।।

  ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा ।। २.४.३३६ ।।

  हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ।। २.४.३३७ ।।

  एलावालुकमैलेयं सुगन्धि हरिवालुकम् ।। २.४.३३८ ।।

  वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू ।। २.४.३३९ ।।

  बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च ।। २.४.३४० ।।

  कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ।। २.४.३४१ ।।

  शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा ।। २.४.३४२ ।।

  गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा ।। २.४.३४३ ।।

  महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च ।। २.४.३४४ ।।

  अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका ।। २.४.३४५ ।।

  पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा ।। २.४.३४६ ।।

  सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः ।। २.४.३४७ ।।

  व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् ।। २.४.३४८ ।।

  शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः ।। २.४.३४९ ।।

  झटामलाज्झटा ताली शिवा तामलकीति च ।। २.४.३५० ।।

  प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः ।। २.४.३५१ ।।

  कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी ।। २.४.३५२ ।।

  चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ।। २.४.३५३ ।।

  व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् ।। २.४.३५४ ।।

  सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली ।। २.४.३५५ ।।

  धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी ।। २.४.३५६ ।।

  शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी ।। २.४.३५७ ।।

  काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे ।। २.४.३५८ ।।

  कुटन्नटं दाशपुरं वानेयं परिपेलवम् ।। २.४.३५९ ।।

  प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ।। २.४.३६० ।।

  ग्रन्थिपर्णं शुकं बर्हम् पुष्पं स्थौणेयकुक्कुरे ।। २.४.३६१ ।।

  मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः ।। २.४.३६२ ।।

  समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ।। २.४.३६३ ।।

  तपस्विनी जटामांसी जटिला लोमशामिषी ।। २.४.३६४ ।।

  त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ।। २.४.३६५ ।।

  कर्चूरको द्राविडकः काल्पको वेधमुख्यकः ।। २.४.३६६ ।।

  ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ।। २.४.३६७ ।।

  शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः ।। २.४.३६८ ।।

  विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका ।। २.४.३६९ ।।

  स्याद्दक्षगन्धा छगलान्त्रयावेगी वृद्धदारकः ।। २.४.३७० ।।

  जुङ्गो ब्रम्ही तु मत्स्याक्षी वयःस्था सोमवल्लरी ।। २.४.३७१ ।।

  पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती ।। २.४.३७२ ।।

  हयपुच्छी तु काम्बोजी माषपर्णी महासहा ।। २.४.३७३ ।।

  तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि ।। २.४.३७४ ।।

  बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका ।। २.४.३७५ ।।

  एलापर्णी तु सुवहा रास्ना युक्तरसा च सा ।। २.४.३७६ ।।

  चाङ्गेरी चुक्रिका दन्तशटाम्बष्ठाम्ललोणिका ।। २.४.३७७ ।।

  सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि ।। २.४.३७८ ।।

  नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि ।। २.४.३७९ ।।

  जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ।। २.४.३८० ।।

  कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः ।। २.४.३८१ ।।

  किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला ।। २.४.३८२ ।।

  विमला सातला भूरिफेना चर्मकषेत्यपि ।। २.४.३८३ ।।

  वायसोली स्वादुरसा वयःस्थाथ मकूलकः ।। २.४.३८४ ।।

  निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ।। २.४.३८५ ।।

  अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका ।। २.४.३८६ ।।

  मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ।। २.४.३८७ ।।

  अव्यथातिचरा पद्मा चारटी पद्मचारिणी ।। २.४.३८८ ।।

  काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि ।। २.४.३८९ ।।

  प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चकमर्दकः ।। २.४.३९० ।।

  पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः ।। २.४.३९१ ।।

  लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम् ।। २.४.३९२ ।।

  लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ।। २.४.३९३ ।।

  पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम् ।। २.४.३९४ ।।

  स्याद्वाअतकः शीतलोऽपराजिता शणपर्ण्यपि ।। २.४.३९५ ।।

  पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता ।। २.४.३९६ ।।

  वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका ।। २.४.३९७ ।।

  विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि ।। २.४.३९८ ।।

  मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी ।। २.४.३९९ ।।

  शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः ।। २.४.४०० ।।

  अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी ।। २.४.४०१ ।।

  तस्यां कटंभरा राजबला भद्रबलेत्यपि ।। २.४.४०२ ।।

  जनी जतूका रजनी जतुकृच्चक्रवर्तिनी ।। २.४.४०३ ।।

  संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि ।। २.४.४०४ ।।

  कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः ।। २.४.४०५ ।।

  सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः ।। २.४.४०६ ।।

  कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ ।। २.४.४०७ ।।

  इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे ।। २.४.४०८ ।।

  चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी ।। २.४.४०९ ।।

  अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला ।। २.४.४१० ।।

  कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका ।। २.४.४११ ।।

  वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका ।। २.४.४१२ ।।

  सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता ।। २.४.४१३ ।।

  गोलोमी शतवीर्या च गण्डाली शकुलाक्षका ।। २.४.४१४ ।।

  कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ।। २.४.४१५ ।।

  स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा ।। २.४.४१६ ।।

  वंशे त्वक्सारकर्मारत्वाचिसारतृणध्वजाः ।। २.४.४१७ ।।

  शतपर्वा यवफलो वेणुमस्करतेजनाः ९७० ।। २.४.४१८ ।।

  वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ।। २.४.४१९ ।।

  ग्रन्थिर्ना पर्वपरुशी गुन्द्रस्तेजनकः शरः ।। २.४.४२० ।।

  नडस्तु धमनः पोटकलोऽथो काशमस्त्रियाम् ।। २.४.४२१ ।।

  इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः ।। २.४.४२२ ।।

  रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः ।। २.४.४२३ ।।

  स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् ।। २.४.४२४ ।।

  अभयं नलदं सेव्यममृणालं जलाशयम् ।। २.४.४२५ ।।

  लामज्जकं लघुलयमवदाहेष्टकापथे ।। २.४.४२६ ।।

  नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ।। २.४.४२७ ।।

  अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् ९८० ।। २.४.४२८ ।।

  पौरसौगन्धिकध्यामदेवेजग्धकरौहिषम् ।। २.४.४२९ ।।

  छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे ।। २.४.४३० ।।

  शष्पं बालतृणं घासो यवसं तृणमर्जुनम् ।। २.४.४३१ ।।

  तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः ।। २.४.४३२ ।।

  तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली ।। २.४.४३३ ।।

  घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु ।। २.४.४३४ ।।

  फलमुद्वेगमेते च हिन्तालसहितास्त्रयः ।। २.४.४३५ ।।

  खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः ।। २.४.४३६ ।।

 ।। सिंहादि वर्गः ।।

  सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।। २.५.४३७ ।।

  कण्टीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः ।। २.५.४३८ ।।

  पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ।। २.५.४३९ ।।

  शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ९९० ।। २.५.४४० ।।

  वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ।। २.५.४४१ ।।

  दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ।। २.५.४४२ ।।

  कपिप्लवंगप्लवगशाखामृगवलीमुखाः ।। २.५.४४३ ।।

  मर्कटो वानरः कीशो वनौका अथ भल्लुके ।। २.५.४४४ ।।

  ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ ।। २.५.४४५ ।।

  लुलायो महिषो वाहाद्विषत्कासरसैरिभाः ।। २.५.४४६ ।।

  स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः ।। २.५.४४७ ।।

  शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ।। २.५.४४८ ।।

  ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् ।। २.५.४४९ ।।

  त्रयो गौधेरगौधारगौधेया गोधिकात्मजे १००० ।। २.५.४५० ।।

  श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् ।। २.५.४५१ ।।

  वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः ।। २.५.४५२ ।।

  मृगे कुरङ्गवातायुहरिणाजिनयोनयः ।। २.५.४५३ ।।

  ऐणेयमेण्याश्चर्माध्यमेणस्यैणमुभे त्रिषु ।। २.५.४५४ ।।

  कदली कन्दली चीनश्चमूरुप्रियकावपि ।। २.५.४५५ ।।

  समूरुश्चेति हरिणा अमी अजिनयोनयः ।। २.५.४५६ ।।

  कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।। २.५.४५७ ।।

  गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ।। २.५.४५८ ।।

  गन्धर्वः शरभो रामः सृमरो गवयः शशः ।। २.५.४५९ ।।

  इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः १०१० ।। २.५.४६० ।।

  अधोगन्ता तु खनको वृकः पुन्ध्वज उन्दुरः ।। २.५.४६१ ।।

  उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका ।। २.५.४६२ ।।

  चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका ।। २.५.४६३ ।।

  सरटः कृकलासः स्यान्मुसली गृहगोधिका ।। २.५.४६४ ।।

  लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः ।। २.५.४६५ ।।

  नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे ।। २.५.४६६ ।।

  वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके ।। २.५.४६७ ।।

  पारावतः कलरवः कपोतोऽथ शशादनः ।। २.५.४६८ ।।

  पत्री श्येन उलूकस्तु वायसारातिपेचकौ ।। २.५.४६९ ।।

  दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ।। २.५.४७० ।।

  व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः ।। २.५.४७१ ।।

  लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः ।। २.५.४७२ ।।

  कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः १०२० ।। २.५.४७३ ।।

  दार्वाघाटोऽथ सारङ्गः स्तोककश्चातकः समाः ।। २.५.४७४ ।।

  कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ।। २.५.४७५ ।।

  चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः ।। २.५.४७६ ।।

  पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा ।। २.५.४७७ ।।

  कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ ।। २.५.४७८ ।।

  वनप्रियः परभृतः कोकिलः पिक इत्यपि ।। २.५.४७९ ।।

  काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।। २.५.४८० ।।

  ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ।। २.५.४८१ ।।

  स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः ।। २.५.४८२ ।।

  द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः ।। २.५.४८३ ।।

  आतापिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ १०३० ।। २.५.४८४ ।।

  क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः ।। २.५.४८५ ।।

  कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ।। २.५.४८६ ।।

  कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ ।। २.५.४८७ ।।

  हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ।। २.५.४८८ ।।

  राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ।। २.५.४८९ ।।

  मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः ।। २.५.४९० ।।

  शरारिराटिराडिश्च बलाका बिसकण्ठिका ।। २.५.४९१ ।।

  हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा ।। २.५.४९२ ।।

  जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका ।। २.५.४९३ ।।

  वर्वणा मक्षिका नीला सरघा मधुमक्षिका १०४० ।। २.५.४९४ ।।

  पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका ।। २.५.४९५ ।।

  दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः ।। २.५.४९६ ।।

  भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः ।। २.५.४९७ ।।

  समौ पतङ्गशलभौ खध्योतो ज्योतिरिङ्गणः ।। २.५.४९८ ।।

  मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।। २.५.४९९ ।।

  द्विरेफपुष्पलिड्भृङ्ग षट्पद भ्रमरालयः ।। २.५.५०० ।।

  मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक् ।। २.५.५०१ ।।

  शिखावलः शिखी केकी मेघनादानुलास्यपि ।। २.५.५०२ ।।

  केका वाणी मयूरस्य समौ चन्द्रकमेचकौ ।। २.५.५०३ ।।

  शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ।। २.५.५०४ ।।

  खगे विहङ्गविहगविहङ्गमविहायसः ।। २.५.५०५ ।।

  शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ।। २.५.५०६ ।।

  पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।। २.५.५०७ ।।

  नगौकोवाजिविकिरविविष्किरपतत्रयः ।। २.५.५०८ ।।

  नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसंगमाः ।। २.५.५०९ ।।

  तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः ।। २.५.५१० ।।

  तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः ।। २.५.५११ ।।

  कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ।। २.५.५१२ ।।

  गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् ।। २.५.५१३ ।।

  स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ ।। २.५.५१४ ।।

  प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः ।। २.५.५१५ ।।

  पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् ।। २.५.५१६ ।।

  पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः ।। २.५.५१७ ।।

  स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम् ।। २.५.५१८ ।।

  समूहे निवहव्यूहसन्दोहविसरव्रजाः ।। २.५.५१९ ।।

  स्तोमौघनिकरत्रातवारसंघातसंचयाः ।। २.५.५२० ।।

  समुदायः समुदयः समवायश्च यो गणः ।। २.५.५२१ ।।

  स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ।। २.५.५२२ ।।

  वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः ।। २.५.५२३ ।।

  सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् ।। २.५.५२४ ।।

  पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् ।। २.५.५२५ ।।

  स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ।। २.५.५२६ ।।

  कापोतशौकमायूरतैत्तिरादीनि तद्गणे ।। २.५.५२७ ।।

  गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ।। २.५.५२८ ।।

 ।। मनुष्यवर्गः ।।

  मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ।। २.६.५२९ ।।

  स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ।। २.६.५३० ।।

  स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः ।। २.६.५३१ ।।

  प्रतीपदर्शिनी वामा वनिता महिला तथा ।। २.६.५३२ ।।

  विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना ।। २.६.५३३ ।।

  प्रमदा मानिनी कान्ता ललना च नितम्बिनी ।। २.६.५३४ ।।

  सुन्दरी रमणी रामा कोपना सैव भामिनी ।। २.६.५३५ ।।

  वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ।। २.६.५३६ ।।

  कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः ।। २.६.५३७ ।।

  पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ।। २.६.५३८ ।।

  भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी ।। २.६.५३९ ।।

  पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता ।। २.६.५४० ।।

  कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा ।। २.६.५४१ ।।

  पतिंवरा च वर्याथ कुलस्त्री कुलपालिका ।। २.६.५४२ ।।

  कन्या कुमारी गौरी तु नग्निकानागतार्तवा ।। २.६.५४३ ।।

  स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ।। २.६.५४४ ।।

  समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी ।। २.६.५४५ ।।

  इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी ।। २.६.५४६ ।।

  कान्तार्थिनी तु या याति संकेतं साभिसारिका ।। २.६.५४७ ।।

  पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी ।। २.६.५४८ ।।

  स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना ।। २.६.५४९ ।।

  अवीरा निष्पतिसुता विश्वस्ताविधवे समे ।। २.६.५५० ।।

  आलिः सखी वयस्याथ पतिवत्नी सभर्तृका ।। २.६.५५१ ।।

  वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती ।। २.६.५५२ ।।

  शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च ।। २.६.५५३ ।।

  आभीरी तु महाशूद्री जातिपुंयोगयोः समा ।। २.६.५५४ ।।

  अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि ।। २.६.५५५ ।।

  उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ।। २.६.५५६ ।।

  आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा ।। २.६.५५७ ।।

  उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ।। २.६.५५८ ।।

  वीरपत्नी वीरभार्या वीरमाता तु वीरसूः ।। २.६.५५९ ।।

  जातापत्या प्रजाता च प्रसूता च प्रसूतिका ।। २.६.५६० ।।

  स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे ।। २.६.५६१ ।।

  कात्यायन्यर्धवृद्धा या काषायवसनाधवा ।। २.६.५६२ ।।

  सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।। २.६.५६३ ।।

  असिक्नी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी ।। २.६.५६४ ।।

  वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः ।। २.६.५६५ ।।

  सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे ।। २.६.५६६ ।।

  विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला ।। २.६.५६७ ।।

  स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ।। २.६.५६८ ।।

  ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् ।। २.६.५६९ ।।

  श्रद्धालुर्दोहदवती निष्कला विगतार्तवा ।। २.६.५७० ।।

  आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी ।। २.६.५७१ ।।

  गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ।। २.६.५७२ ।।

  पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः ।। २.६.५७३ ।।

  स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ।। २.६.५७४ ।।

  कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः ।। २.६.५७५ ।।

  सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ।। २.६.५७६ ।।

  पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः ।। २.६.५७७ ।।

  सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ।। २.६.५७८ ।।

  अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः ।। २.६.५७९ ।।

  कौलटेरः कौलतेयो भिक्षुकी तु सती यदि ।। २.६.५८० ।।

  तदा कौलटिनेयोऽस्याः कौलतेयोऽपि चात्मजः ।। २.६.५८१ ।।

  आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ।। २.६.५८२ ।।

  आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ।। २.६.५८३ ।।

  स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ।। २.६.५८४ ।।

  जनयित्री प्रसूर्माता जननी भगिनी स्वसा ।। २.६.५८५ ।।

  ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा ।। २.६.५८६ ।।

  भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।। २.६.५८७ ।।

  प्रजावती भ्रातृजाया मातुलानी तु मातुली ।। २.६.५८८ ।।

  पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः ।। २.६.५८९ ।।

  पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ।। २.६.५९० ।।

  श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ ।। २.६.५९१ ।।

  स्वस्रीयो भागिनेयः स्याज्जमाता दुहितुः पतिः ।। २.६.५९२ ।।

  पितामहः पितृपिता तत्पिता प्रपितामहः ।। २.६.५९३ ।।

  मातुर्मातामहाद्येवं सपिण्दास्तु सनाभयः ।। २.६.५९४ ।।

  समानोदर्यसोदर्यसगर्भ्यसहजाः समाः ।। २.६.५९५ ।।

  सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ।। २.६.५९६ ।।

  ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः ।। २.६.५९७ ।।

  धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ।। २.६.५९८ ।।

  अमृते जारजः कुण्डो मृते भर्तरि गोलकः ।। २.६.५९९ ।।

  भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ।। २.६.६०० ।।

  मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ।। २.६.६०१ ।।

  श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ।। २.६.६०२ ।।

  दंपती जंपती जायापती भार्यापती च तौ ।। २.६.६०३ ।।

  गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् ।। २.६.६०४ ।।

  सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ ।। २.६.६०५ ।।

  तृतीयाप्रकृतिः शण्ढः क्लीबः पण्दो नपुंसके ।। २.६.६०६ ।।

  शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे ।। २.६.६०७ ।।

  स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम् ।। २.६.६०८ ।।

  पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा ।। २.६.६०९ ।।

  स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी ।। २.६.६१० ।।

  बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा ।। २.६.६११ ।।

  प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ।। २.६.६१२ ।।

  वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः ।। २.६.६१३ ।।

  जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ।। २.६.६१४ ।।

  अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः ।। २.६.६१५ ।।

  तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ।। २.६.६१६ ।।

  अवटीटोऽवनाटश्चावभ्रटो नतनासिके ।। २.६.६१७ ।।

  केशवः केशिकः केशी वलिनो वलिभः समौ ।। २.६.६१८ ।।

  विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः ।। २.६.६१९ ।।

  खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः ।। २.६.६२० ।।

  खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः ।। २.६.६२१ ।।

  ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः ।। २.६.६२२ ।।

  स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः ।। २.६.६२३ ।।

  पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते ।। २.६.६२४ ।।

  वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः ।। २.६.६२५ ।।

  जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः ।। २.६.६२६ ।।

  अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया ।। २.६.६२७ ।।

  भेषजौषधभैषज्यान्यगदो जायुरित्यपि ।। २.६.६२८ ।।

  स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः ।। २.६.६२९ ।।

  क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ।। २.६.६३० ।।

  स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् ।। २.६.६३१ ।।

  शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका ।। २.६.६३२ ।।

  किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका ।। २.६.६३३ ।।

  कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम् ।। २.६.६३४ ।।

  व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् ।। २.६.६३५ ।।

  कोठो मण्डलकं कुश्ठश्वित्रे दुर्नामकार्शसी ।। २.६.६३६ ।।

  आनाहस्तु निबन्धः स्याद्ग्रहणीरुक्प्रवाहिका ।। २.६.६३७ ।।

  प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ।। २.६.६३८ ।।

  व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः ।। २.६.६३९ ।।

  श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः ।। २.६.६४० ।।

  अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु ।। २.६.६४१ ।।

  रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके ।। २.६.६४२ ।।

  वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ।। २.६.६४३ ।।

  ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः ।। २.६.६४४ ।।

  आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ।। २.६.६४५ ।।

  दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः ।। २.६.६४६ ।।

  वातकी वातरोगी स्यात्सातिसारोऽतिसारकी ।। २.६.६४७ ।।

  स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी ।। २.६.६४८ ।।

  उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ।। २.६.६४९ ।।

  न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ ।। २.६.६५० ।।

  विलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ ।। २.६.६५१ ।।

  शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च ।। २.६.६५२ ।।

  मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ।। २.६.६५३ ।।

  पिशितं तरसं मांसं पललं क्र्व्यमामिषम् ।। २.६.६५४ ।।

  उत्ततप्तं शुश्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ।। २.६.६५५ ।।

  रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् ।। २.६.६५६ ।।

  बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ।। २.६.६५७ ।।

  पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा ।। २.६.६५८ ।।

  तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् ।। २.६.६५९ ।।

  अन्त्रं पुरीतगुल्मस्तु प्लीहा पुंस्यथ वस्नसा ।। २.६.६६० ।।

  स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ।। २.६.६६१ ।।

  सृणिका स्यन्दनी लाला दूषिका नेत्रयोर्मलम् ।। २.६.६६२ ।।

  नासामलं तु सिंघाणं पिञ्जूषं कर्णयोर्मलम् ।। २.६.६६३ ।।

  मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ।। २.६.६६४ ।।

  पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ।। २.६.६६५ ।।

  स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ।। २.६.६६६ ।।

  स्याच्छरीरास्थ्नि कंकालः पृष्ठास्थ्नि तु कशेरुका ।। २.६.६६७ ।।

  शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ।। २.६.६६८ ।।

  अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् ।। २.६.६६९ ।।

  गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।। २.६.६७० ।।

  कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।। २.६.६७१ ।।

  पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् ।। २.६.६७२ ।।

  तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः ।। २.६.६७३ ।।

  जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ।। २.६.६७४ ।।

  सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः ।। २.६.६७५ ।।

  गुदं त्वपानं पायुर्ना बस्तिर्नाभेरधो द्वयोः ।। २.६.६७६ ।।

  कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ।। २.६.६७७ ।।

  पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ।। २.६.६७८ ।।

  कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे ।। २.६.६७९ ।।

  स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ।। २.६.६८० ।।

  भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ।। २.६.६८१ ।।

  मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ।। २.६.६८२ ।।

  पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ ।। २.६.६८३ ।।

  चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ।। २.६.६८४ ।।

  उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः ।। २.६.६८५ ।।

  स्कन्धो भुजशिरोंसोऽस्त्री सन्धी तस्यैव जत्रुणी ।। २.६.६८६ ।।

  बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः ।। २.६.६८७ ।।

  मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः ।। २.६.६८८ ।।

  भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः ।। २.६.६८९ ।।

  अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः ।। २.६.६९० ।।

  मणीबन्धादाकनिष्ठं करस्य करभो बहिः ।। २.६.६९१ ।।

  पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ।। २.६.६९२ ।।

  अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी ।। २.६.६९३ ।।

  मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् ।। २.६.६९४ ।।

  पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ।। २.६.६९५ ।।

  प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ।। २.६.६९६ ।।

  अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः ।। २.६.६९७ ।।

  पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ।। २.६.६९८ ।।

  द्वौ संहतौ संहततलप्रतलौ वामदक्षिणौ ।। २.६.६९९ ।।

  पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान् ।। २.६.७०० ।।

  प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया ।। २.६.७०१ ।।

  स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ।। २.६.७०२ ।।

  व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगनन्तरम् ।। २.६.७०३ ।।

  ऊर्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु ।। २.६.७०४ ।।

  कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि ।। २.६.७०५ ।।

  कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका ।। २.६.७०६ ।।

  वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् ।। २.६.७०७ ।।

  क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका ।। २.६.७०८ ।।

  ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ।। २.६.७०९ ।।

  अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः ।। २.६.७१० ।।

  रदना दशना दन्ता रदास्तालु तु काकुदम् ।। २.६.७११ ।।

  रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी ।। २.६.७१२ ।।

  ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ ।। २.६.७१३ ।।

  कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ।। २.६.७१४ ।।

  लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।। २.६.७१५ ।।

  दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ।। २.६.७१६ ।।

  अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने ।। २.६.७१७ ।।

  कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ।। २.६.७१८ ।।

  उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् ।। २.६.७१९ ।।

  चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ।। २.६.७२० ।।

  तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः ।। २.६.७२१ ।।

  ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः ।। २.६.७२२ ।।

  कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः ।। २.६.७२३ ।।

  शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा ।। २.६.७२४ ।।

  वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे ।। २.६.७२५ ।।

  पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ।। २.६.७२६ ।।

  तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे ।। २.६.७२७ ।।

  आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ।। २.६.७२८ ।।

  दशैते त्रिष्वलंकर्तालंकरिष्णुश्च मण्डितः ।। २.६.७२९ ।।

  प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः ।। २.६.७३० ।।

  विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया ।। २.६.७३१ ।।

  अलंकारस्त्वाभरणं परिष्कारो विभूषणम् ।। २.६.७३२ ।।

  मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम् ।। २.६.७३३ ।।

  चूदामणिः शिरोरत्नं तरलो हारमध्यगः ।। २.६.७३४ ।।

  वालपाश्या पारितथ्या पत्रपाश्या ललाटिका ।। २.६.७३५ ।।

  कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ।। २.६.७३६ ।।

  ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका ।। २.६.७३७ ।।

  स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता ।। २.६.७३८ ।।

  हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका ।। २.६.७३९ ।।

  हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः ।। २.६.७४० ।।

  अर्धहारो माणवक एकावल्येकयष्टिका ।। २.६.७४१ ।।

  सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ।। २.६.७४२ ।।

  आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ।। २.६.७४३ ।।

  केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका ।। २.६.७४४ ।।

  साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् ।। २.६.७४५ ।।

  स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा ।। २.६.७४६ ।।

  क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु ।। २.६.७४७ ।।

  पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ।। २.६.७४८ ।।

  हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका ।। २.६.७४९ ।।

  त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ।। २.६.७५० ।।

  वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् ।। २.६.७५१ ।।

  कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् ।। २.६.७५२ ।।

  अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे ।। २.६.७५३ ।।

  तस्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ।। २.६.७५४ ।।

  पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम् ।। २.६.७५५ ।।

  क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु ।। २.६.७५६ ।।

  स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः ।। २.६.७५७ ।।

  दैर्घ्यमायाम आरोहः परिणाहो विशालता ।। २.६.७५८ ।।

  पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ ।। २.६.७५९ ।।

  वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् ।। २.६.७६० ।।

  सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः ।। २.६.७६१ ।।

  निचोलः प्रच्छदपटः समौ रल्लककम्बलौ ।। २.६.७६२ ।।

  अन्तरीयोपसंव्यानपरिधानान्यधोंशुके ।। २.६.७६३ ।।

  द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ।। २.६.७६४ ।।

  संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम् ।। २.६.७६५ ।।

  नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ।। २.६.७६६ ।।

  अर्धोरुकं वरस्त्रीणां स्याच्छण्डातकमस्त्रियाम् ।। २.६.७६७ ।।

  स्यात्त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ।। २.६.७६८ ।।

  अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि ।। २.६.७६९ ।।

  प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा ।। २.६.७७० ।।

  परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा ।। २.६.७७१ ।।

  उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः ।। २.६.७७२ ।।

  स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् ।। २.६.७७३ ।।

  अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे ।। २.६.७७४ ।।

  तमालपत्रतिलकचित्रकाणि विशेषकम् ।। २.६.७७५ ।।

  द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम् ।। २.६.७७६ ।।

  काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने ।। २.६.७७७ ।।

  रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् ।। २.६.७७८ ।।

  लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः ।। २.६.७७९ ।।

  लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् ।। २.६.७८० ।।

  कालीयकं च कालानुसार्यं चाथ समार्थकम् ।। २.६.७८१ ।।

  वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम् ।। २.६.७८२ ।।

  कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत् ।। २.६.७८३ ।।

  यक्षधूपः सर्जरसो रालसर्वरसावपि ।। २.६.७८४ ।।

  बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ ।। २.६.७८५ ।।

  तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः ।। २.६.७८६ ।।

  श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ।। २.६.७८७ ।।

  मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् ।। २.६.७८८ ।।

  कङ्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् ।। २.६.७८९ ।।

  तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ।। २.६.७९० ।।

  तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ।। २.६.७९१ ।।

  कुचन्दनं चाथ जातीकोशजातीफले समे ।। २.६.७९२ ।।

  कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः ।। २.६.७९३ ।।

  गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ।। २.६.७९४ ।।

  चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु ।। २.६.७९५ ।।

  संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ।। २.६.७९६ ।।

  माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः ।। २.६.७९७ ।।

  प्रभ्रष्तकं शिखालम्बि पुरोन्यस्तं ललामकम् ।। २.६.७९८ ।।

  प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् ।। २.६.७९९ ।।

  यत्तिर्यक्क्षिप्तमुरसि शिखास्वापीडशेखरौ ।। २.६.८०० ।।

  रचना स्यात्परिस्यन्द आभोगः परिपूर्णता ।। २.६.८०१ ।।

  उपधानं तूपबर्हः शय्यायां शयनीयवत् ।। २.६.८०२ ।।

  शयनं मञ्चपर्यङ्कपल्यङ्काः खट्व्या समाः ।। २.६.८०३ ।।

  गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् ।। २.६.८०४ ।।

  समुद्गकः संपुटकः प्रतिग्राहः पतद्ग्रहः ।। २.६.८०५ ।।

  प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ।। २.६.८०६ ।।

  दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम् ।। २.६.८०७ ।।

 ।। ब्रह्मवर्गः ।।

  संततिर्गोत्रजननकुलान्यभिजनान्वयौ ।। २.७.८०८ ।।

  वंशोऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः ।। २.७.८०९ ।।

  विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।। २.७.८१० ।।

  राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः ।। २.७.८११ ।।

  महाकुलकुलीनार्यसभ्यसज्जनसाधवः ।। २.७.८१२ ।।

  ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ।। २.७.८१३ ।।

  आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः ।। २.७.८१४ ।।

  विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः ।। २.७.८१५ ।।

  विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ।। २.७.८१६ ।।

  धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।। २.७.८१७ ।।

  धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।। २.७.८१८ ।।

  दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ।। २.७.८१९ ।।

  मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि ।। २.७.८२० ।।

  वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि ।। २.७.८२१ ।।

  नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः ।। २.७.८२२ ।।

  चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ ।। २.७.८२३ ।।

  उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः ।। २.७.८२४ ।।

  मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ।। २.७.८२५ ।।

  यष्टा च यजमानश्च स सोमवति दीक्षितः ।। २.७.८२६ ।।

  इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ।। २.७.८२७ ।।

  स गीर्पतीष्टया स्थपतिः सोमपीथी तु सोमपाः ।। २.७.८२८ ।।

  सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ।। २.७.८२९ ।।

  अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः ।। २.७.८३० ।।

  लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ।। २.७.८३१ ।।

  छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।। २.७.८३२ ।।

  एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ।। २.७.८३३ ।।

  सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् ।। २.७.८३४ ।।

  पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ।। २.७.८३५ ।।

  उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः ।। २.७.८३६ ।।

  यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ।। २.७.८३७ ।।

  पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः ।। २.७.८३८ ।।

  एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः ।। २.७.८३९ ।।

  समज्या परिषद्गोष्ठी सभासमितिसंसदः ।। २.७.८४० ।।

  आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ।। २.७.८४१ ।।

  प्राग्वंशः प्राघविर्गेहात्सदस्या विधिदर्शिनः ।। २.७.८४२ ।।

  सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ।। २.७.८४३ ।।

  अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ।। २.७.८४४ ।।

  आग्नीग्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ।। २.७.८४५ ।।

  वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे ।। २.७.८४६ ।।

  चषालो यूपकटकः कुम्बा सुगहना वृतिः ।। २.७.८४७ ।।

  यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः ।। २.७.८४८ ।।

  दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः ।। २.७.८४९ ।।

  अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः ।। २.७.८५० ।।

  समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ।। २.७.८५१ ।।

  यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते ।। २.७.८५२ ।।

  तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया ।। २.७.८५३ ।।

  ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने ।। २.७.८५४ ।।

  गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् ।। २.७.८५५ ।।

  आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः ।। २.७.८५६ ।।

  धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ।। २.७.८५७ ।।

  पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् ।। २.७.८५८ ।।

  हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम् ।। २.७.८५९ ।।

  ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः ।। २.७.८६० ।।

  उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ।। २.७.८६१ ।।

  परम्पराकं शमनं प्रोक्षणं च वधार्थकम् ।। २.७.८६२ ।।

  वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते ।। २.७.८६३ ।।

  सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम् ।। २.७.८६४ ।।

  दीक्षान्तोऽवभृतो यज्ञे तत्कर्मार्हं तु यज्ञियम् ।। २.७.८६५ ।।

  त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत् ।। २.७.८६६ ।।

  अमृतं विघसो यज्ञशेषभोजनशेषयोः ।। २.७.८६७ ।।

  त्यागो विहापितं दानमुत्सर्जनविसर्जने ।। २.७.८६८ ।।

  विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ।। २.७.८६९ ।।

  प्रादेशनं निर्वपणमपवर्जनमंहतिः ।। २.७.८७० ।।

  म्र्तार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् ।। २.७.८७१ ।।

  पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शस्त्रतः ।। २.७.८७२ ।।

  अन्वाहार्यं मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ।। २.७.८७३ ।।

  पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा ।। २.७.८७४ ।।

  सनिस्त्वध्येषणा याञ्चाभिशस्तिर्याचनार्थना ।। २.७.८७५ ।।

  षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि ।। २.७.८७६ ।।

  क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ।। २.७.८७७ ।।

  स्युरावेशिक आगन्तुरतिथिर्ना गृहागते ।। २.७.८७८ ।।

  प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम् ।। २.७.८७९ ।।

  पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ।। २.७.८८० ।।

  वरिवस्या तु शुश्रूषा परिचर्याप्युपासना ।। २.७.८८१ ।।

  व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः ।। २.७.८८२ ।।

  उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् ।। २.७.८८३ ।।

  प्राचेतसश्चाअदिकविः स्यान्मैत्रावरुणिश्च सः ।। २.७.८८४ ।।

  वाल्मीकश्चाथ गाधेयो विश्वामित्रश्च कौशिकः ।। २.७.८८५ ।।

  व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः ।। २.७.८८६ ।।

  आनुपूर्वी स्त्रियां वावृत्परिपाठी अनुक्रमः ।। २.७.८८७ ।।

  पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः ।। २.७.८८८ ।।

  नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ।। २.७.८८९ ।।

  औपवस्तं तूपवासः विवेकः पृथगात्मता ।। २.७.८९० ।।

  स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ।। २.७.८९१ ।।

  पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः ।। २.७.८९२ ।।

  ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ।। २.७.८९३ ।।

  मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ।। २.७.८९४ ।।

  संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ।। २.७.८९५ ।।

  समे तु पादग्रहणमभिवादनमित्युभे ।। २.७.८९६ ।।

  भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी ।। २.७.८९७ ।।

  तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः ।। २.७.८९८ ।।

  तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः ।। २.७.८९९ ।।

  ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती ।। २.७.९०० ।।

  ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ।। २.७.९०१ ।।

  यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ ।। २.७.९०२ ।।

  स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः ।। २.७.९०३ ।।

  पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः ।। २.७.९०४ ।।

  पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः ।। २.७.९०५ ।।

  अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं बृषी ।। २.७.९०६ ।।

  अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् ।। २.७.९०७ ।।

  स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ।। २.७.९०८ ।।

  सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ।। २.७.९०९ ।।

  दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् ।। २.७.९१० ।।

  शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ।। २.७.९११ ।।

  नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ।। २.७.९१२ ।।

  क्षौरं तु भद्राकरणं मुण्डनं वपनं त्रिषु ।। २.७.९१३ ।।

  कक्षापटी च कौपीनं शाटी च स्त्रीति लक्ष्यतः ।। २.७.९१४ ।।

  उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे ।। २.७.९१५ ।।

  प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ।। २.७.९१६ ।।

  अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ।। २.७.९१७ ।।

  मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् ।। २.७.९१८ ।।

  स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ।। २.७.९१९ ।।

  देवभूयादिकं तद्वत्क्.च्छं सान्तपनादिकम् ।। २.७.९२० ।।

  संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा ।। २.७.९२१ ।।

  नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना ।। २.७.९२२ ।।

  व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः ।। २.७.९२३ ।।

  धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः ।। २.७.९२४ ।।

  सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ।। २.७.९२५ ।।

  अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् ।। २.७.९२६ ।।

  परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ।। २.७.९२७ ।।

  परिवित्तिस्तु तज्जायान्विवाहोपयमौ समौ ।। २.७.९२८ ।।

  तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ।। २.७.९२९ ।।

  व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् ।। २.७.९३० ।।

  त्रिवर्गोधर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ।। २.७.९३१ ।।

  सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धाः वरस्य ये ।। २.७.९३२ ।।

 ।। क्षत्रियवर्गः ।।

  मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।। २.८.९३३ ।।

  राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।। २.८.९३४ ।।

  राजा तु प्रणताशषसामन्तः स्यादधीश्वरः ।। २.८.९३५ ।।

  चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ।। २.८.९३६ ।।

  येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।। २.८.९३७ ।।

  शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ।। २.८.९३८ ।।

  राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ।। २.८.९३९ ।।

  मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ।। २.८.९४० ।।

  महामात्रा प्रधानानि पुरोधास्तु पुरोहितः ।। २.८.९४१ ।।

  द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ।। २.८.९४२ ।।

  प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः ।। २.८.९४३ ।।

  रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ।। २.८.९४४ ।।

  स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु ।। २.८.९४५ ।।

  भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ।। २.८.९४६ ।।

  अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः ।। २.८.९४७ ।।

  सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ।। २.८.९४८ ।।

  शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः ।। २.८.९४९ ।।

  विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ।। २.८.९५० ।।

  उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ।। २.८.९५१ ।।

  रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ।। २.८.९५२ ।।

  द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।। २.८.९५३ ।।

  अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ।। २.८.९५४ ।।

  वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् ।। २.८.९५५ ।।

  सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ।। २.८.९५६ ।।

  यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः ।। २.८.९५७ ।।

  चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ ।। २.८.९५८ ।।

  सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि ।। २.८.९५९ ।।

  स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ।। २.८.९६० ।।

  तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ ।। २.८.९६१ ।।

  लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके ।। २.८.९६२ ।।

  लिखिताक्षरविन्यासे संस्थाने ।। २.८.९६३ ।।

  स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणी ।। २.८.९६४ ।।

  अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।। २.८.९६५ ।।

  स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।। २.८.९६६ ।।

  राज्याङ्गानि प्रकृतयः पौराणां श्रेनयोऽपि च ।। २.८.९६७ ।।

  सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ।। २.८.९६८ ।।

  षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः ।। २.८.९६९ ।।

  क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ।। २.८.९७० ।।

  स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ।। २.८.९७१ ।।

  भेदो दण्डः साम दानमित्युपायचतुष्टयम् ।। २.८.९७२ ।।

  साहसं तु समो दमो ।। २.८.९७३ ।।

  भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् ।। २.८.९७४ ।।

  पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः ।। २.८.९७५ ।।

  विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ।। २.८.९७६ ।।

  रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु ।। २.८.९७७ ।।

  समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात् ।। २.८.९७८ ।।

  अभ्रेषान्यायकल्पास्तु देशरूपं समञ्जसम् ।। २.८.९७९ ।।

  युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ।। २.८.९८० ।।

  न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम् ।। २.८.९८१ ।।

  अववादस्तु निर्देशो निदेशः शासनं च सः ।। २.८.९८२ ।।

  शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः ।। २.८.९८३ ।।

  सुधरणा सुधारा स्त्री सुस्थितिः सुदशोन्नतिः ।। २.८.९८४ ।।

  आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने ।। २.८.९८५ ।।

  द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः ।। २.८.९८६ ।।

  घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ।। २.८.९८७ ।।

  उपायनमुपग्राह्यमुपहारस्तथोपदा ।। २.८.९८८ ।।

  यौतकादि तु यद्देयं सुदायो हरणं च तत् ।। २.८.९८९ ।।

  तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः ।। २.८.९९० ।।

  सान्दृष्टिकं फलं सद्यः उदर्कः फलमुत्तरम् ।। २.८.९९१ ।।

  अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ।। २.८.९९२ ।।

  महीभुजामहिभयं स्वपक्षप्रभवं भयम् ।। २.८.९९३ ।।

  प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् ।। २.८.९९४ ।।

  नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् ।। २.८.९९५ ।।

  हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् ।। २.८.९९६ ।।

  भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ।। २.८.९९७ ।।

  निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् ।। २.८.९९८ ।।

  हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ।। २.८.९९९ ।।

  दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।। २.८.१००० ।।

  मतङ्गजो गजो नागः कुञ्जरो वारणः करी ।। २.८.१००१ ।।

  इभः स्तम्बेरभः पद्मी यूथनाथस्तु यूथपः ।। २.८.१००२ ।।

  मदोत्कटो मदकलः कलभः करिशावकः ।। २.८.१००३ ।।

  प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ ।। २.८.१००४ ।।

  हास्तिकं गजता वृन्दे करिणी धेनुका वशा ।। २.८.१००५ ।।

  गण्डः कटो मदो दानं वमथुः करशीकरः ।। २.८.१००६ ।।

  कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् ।। २.८.१००७ ।।

  अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् ।। २.८.१००८ ।।

  अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ।। २.८.१००९ ।।

  अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् ।। २.८.१०१० ।।

  आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम् ।। २.८.१०११ ।।

  पार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः ।। २.८.१०१२ ।।

  द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् ।। २.८.१०१३ ।।

  तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले ।। २.८.१०१४ ।।

  अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ।। २.८.१०१५ ।।

  दूष्या चूषा ।। २.८.१०१६ ।।

  प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ।। २.८.१०१७ ।।

  वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी ।। २.८.१०१८ ।।

  घोटके वीति पीति ।। २.८.१०१९ ।।

  वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ।। २.८.१०२० ।।

  आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ।। २.८.१०२१ ।।

  वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः ।। २.८.१०२२ ।।

  ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः ।। २.८.१०२३ ।।

  पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः ।। २.८.१०२४ ।।

  बालः किशोरो वाम्यश्वा वडवा वाडवं गणे ।। २.८.१०२५ ।।

  त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते ।। २.८.१०२६ ।।

  कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः ।। २.८.१०२७ ।।

  निगालस्तु गलोद्देशो वृन्दे त्वश्वीयमाश्ववत् ।। २.८.१०२८ ।।

  आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ।। २.८.१०२९ ।।

  गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम् ।। २.८.१०३० ।।

  कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् ।। २.८.१०३१ ।।

  पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः ।। २.८.१०३२ ।।

  त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ।। २.८.१०३३ ।।

  याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः ।। २.८.१०३४ ।।

  असौ पुष्परथश्चक्रयानं न समराय यत् ।। २.८.१०३५ ।।

  कर्णीरथः प्रवहणं डयनं च समं त्रयम् ।। २.८.१०३६ ।।

  क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम् ।। २.८.१०३७ ।।

  शिबिका याप्ययानं स्याद्दोला प्रेङ्खाअदिकाः स्त्रियाम् ।। २.८.१०३८ ।।

  उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ।। २.८.१०३९ ।।

  पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली ।। २.८.१०४० ।।

  रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ।। २.८.१०४१ ।।

  त्रिषु द्वैपादयो रथ्या रथकड्या रथव्रजे ।। २.८.१०४२ ।।

  धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः ।। २.८.१०४३ ।।

  चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् ।। २.८.१०४४ ।।

  पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः ।। २.८.१०४५ ।।

  रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः ।। २.८.१०४६ ।।

  अनुकर्षी दार्वधःस्थं प्रासङ्गो ना युगाद्युगः ।। २.८.१०४७ ।।

  सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् ।। २.८.१०४८ ।।

  परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ।। २.८.१०४९ ।।

  आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।। २.८.१०५० ।।

  नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ।। २.८.१०५१ ।।

  सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः ।। २.८.१०५२ ।।

  रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः ।। २.८.१०५३ ।।

  भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः ।। २.८.१०५४ ।।

  सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ।। २.८.१०५५ ।।

  बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः ।। २.८.१०५६ ।।

  परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ।। २.८.१०५७ ।।

  कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः ।। २.८.१०५८ ।।

  बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ।। २.८.१०५९ ।।

  शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् ।। २.८.१०६० ।।

  उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम् ।। २.८.१०६१ ।।

  आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ।। २.८.१०६२ ।।

  संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः ।। २.८.१०६३ ।।

  त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे ।। २.८.१०६४ ।।

  पदातिपत्तिपदगपादातिकपदातयः ।। २.८.१०६५ ।।

  पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः ।। २.८.१०६६ ।।

  शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ।। २.८.१०६७ ।।

  कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् ।। २.८.१०६८ ।।

  अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः ।। २.८.१०६९ ।।

  धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः ।। २.८.१०७० ।।

  स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः ।। २.८.१०७१ ।।

  याष्टीकपारश्वथिकौ यष्टिपर्श्वथहेतिकौ ।। २.८.१०७२ ।।

  नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ ।। २.८.१०७३ ।।

  चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः ।। २.८.१०७४ ।।

  अनुप्लवः सहायश्चानुचरोऽनुचरोऽभिचरः समाः ।। २.८.१०७५ ।।

  पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः ।। २.८.१०७६ ।।

  पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ।। २.८.१०७७ ।।

  जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ ।। २.८.१०७८ ।।

  तरस्वी त्वरितो वेगी प्रजस्वी जवनो जवः ।। २.८.१०७९ ।।

  जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ।। २.८.१०८० ।।

  जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ।। २.८.१०८१ ।।

  सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ।। २.८.१०८२ ।।

  ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जोऽतिशयान्वितः ।। २.८.१०८३ ।।

  स्वादुरस्वानुरसिलो रथिको रथिरो रथी ।। २.८.१०८४ ।।

  कामगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् ।। २.८.१०८५ ।।

  शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः ।। २.८.१०८६ ।।

  सांयुगीनो रणे साधुः शस्त्रजीवादयस्त्रिषु ।। २.८.१०८७ ।।

  ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः ।। २.८.१०८८ ।।

  वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ।। २.८.१०८९ ।।

  व्यूहस्तु बलविन्यासो भेदादण्डादयो युधि ।। २.८.१०९० ।।

  प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः ।। २.८.१०९१ ।।

  एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।। २.८.१०९२ ।।

  पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ।। २.८.१०९३ ।।

  सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।। २.८.१०९४ ।।

  अनीकिनी दशानीकिन्यक्षौहिण्यथ संपदि ।। २.८.१०९५ ।।

  संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ।। २.८.१०९६ ।।

  आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ ।। २.८.१०९७ ।।

  धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।। २.८.१०९८ ।।

  इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ।। २.८.१०९९ ।।

  कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ ।। २.८.११०० ।।

  कोटिरस्याटनी गोधातले ज्याघातवारणे ।। २.८.११०१ ।।

  लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः ।। २.८.११०२ ।।

  स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ।। २.८.११०३ ।।

  लक्ष्यं लक्षं शरव्यं च शराभ्यास उपासनम् ।। २.८.११०४ ।।

  पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ।। २.८.११०५ ।।

  कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।। २.८.११०६ ।।

  प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ।। २.८.११०७ ।।

  निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ।। २.८.११०८ ।।

  तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ।। २.८.११०९ ।।

  तूण्यां खद्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ।। २.८.१११० ।।

  कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ।। २.८.११११ ।।

  त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् ।। २.८.१११२ ।।

  फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ।। २.८.१११३ ।।

  द्रुघणो मुद्गरघनौ स्यादीली करवालिका ।। २.८.१११४ ।।

  भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः ।। २.८.१११५ ।।

  द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः ।। २.८.१११६ ।।

  स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका ।। २.८.१११७ ।।

  वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् ।। २.८.१११८ ।।

  प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः ।। २.८.१११९ ।।

  सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः ।। २.८.११२० ।।

  लोहाभिसारोऽस्त्रभृतां राज्ञानां नीराजनाविधिः ।। २.८.११२१ ।।

  यत्सेनयाभिगमनमरौ तदभिषेणनम् ।। २.८.११२२ ।।

  यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः ।। २.८.११२३ ।।

  स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् ।। २.८.११२४ ।।

  अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ।। २.८.११२५ ।।

  वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः ।। २.८.११२६ ।।

  स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः ।। २.८.११२७ ।।

  संशप्तकास्तु समयात्संग्रामादनिवर्तिनः ।। २.८.११२८ ।।

  रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः ।। २.८.११२९ ।।

  चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले ।। २.८.११३० ।।

  पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ।। २.८.११३१ ।।

  सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा ।। २.८.११३२ ।।

  अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ।। २.८.११३३ ।।

  आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ।। २.८.११३४ ।।

  अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः ।। २.८.११३५ ।।

  द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ।। २.८.११३६ ।।

  शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ।। २.८.११३७ ।।

  वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे ।। २.८.११३८ ।।

  युद्धमायोधनं जन्यं प्रघनं प्रविदारणम् ।। २.८.११३९ ।।

  मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ।। २.८.११४० ।।

  अस्त्रियां समरानीकरणाः कलहविग्रहौ ।। २.८.११४१ ।।

  संप्रहाराभिसंपात कलिसंस्फोट संयुगाः ।। २.८.११४२ ।।

  अभ्यामर्द समाघऽत संग्रामाभ्यागमाहवाः ।। २.८.११४३ ।।

  समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।। २.८.११४४ ।।

  नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले ।। २.८.११४५ ।।

  क्ष्वेदा तु सिंहनादः स्यात्करिणां घटना घटा ।। २.८.११४६ ।।

  क्रन्दनं योधसंरावो बृंहितं करिग{जि}ऋतम् ।। २.८.११४७ ।।

  विस्फारो धनुषः स्वानः पताहादम्बरओ समौ ।। २.८.११४८ ।।

  प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् ।। २.८.११४९ ।।

  अजन्यं क्लीबमुत्पात उपस{ग}ऋः समं त्रयम् ।। २.८.११५० ।।

  मू{छा}ऋ तु कश्मलं मोहो.आप्यवम{द}ऋस्तु पीदनम् ।। २.८.११५१ ।।

  अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः ।। २.८.११५२ ।।

  वैरशुद्धिः प्रतीकारो वैरनि{य}ऋआतनं च सा ।। २.८.११५३ ।।

  प्रद्रावोद्द्रावसन्द्राव सन्दावा विद्रवो द्रवः ।। २.८.११५४ ।।

  अपक्रमोऽपयानं च रणे भंगः पराजयः ।। २.८.११५५ ।।

  पराजितपराभूतौ त्रिषु नष्टतिरोहितौ ।। २.८.११५६ ।।

  प्रमापणं निब{ह}ऋणं निकारणं विशारणम् ।। २.८.११५७ ।।

  प्रवासनं परासनं निषूदनं निहिंसनम् ।। २.८.११५८ ।।

  नि{वा}ऋसनं संज्ञपनं नि{ग}ऋन्थनमपासनम् ।। २.८.११५९ ।।

  निस्त{ह}ऋणं निहननं क्षणनं परिव{ज}ऋनम् ।। २.८.११६० ।।

  नि{वा}ऋपणं विशसनं मारणं प्रतिघातनम् ।। २.८.११६१ ।।

  उद्वासन प्रमथन क्रथनोज्जासनानि च ।। २.८.११६२ ।।

  आलम्भपिञ्जविशरघातोन्माथवधा अपि ।। २.८.११६३ ।।

  स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।। २.८.११६४ ।।

  अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ।। २.८.११६५ ।।

  परासुप्राप्तपंचत्वपरेतप्रेतसंस्थिताः ।। २.८.११६६ ।।

  मृतप्रमीतौ त्रिष्वेते, चिता चित्या चितिः स्त्रियाम् ।। २.८.११६७ ।।

  कबन्धोऽस्त्री क्रिया युक्तमपमूर्धकलेवरम् ।। २.८.११६८ ।।

  श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम् ।। २.८.११६९ ।।

  प्रग्रहोपग्रहौ बन्द्यां, कारा स्यात्बन्धनालये ।। २.८.११७० ।।

  पूंसि भूग्न्यसवः प्राणाश्चैवं, जीवोऽसुधारणम् ।। २.८.११७१ ।।

  आयुर्जीवितकालो, ना जीवतुर्जीवनौषधम् ।। २.८.११७२ ।।

 ।। वैश्यवर्गः । ।।

  ऊरव्य ऊरुज अर्या वैश्या भूमिस्पृशो विशः ।। २.९.११७३ ।।

  आजीवो जीविका वा{ता}ऋ वृत्तिर्व{त}ऋनजीवने ।। २.९.११७४ ।।

  स्त्रियां कृषिः पाशुपाल्यम् वाणिज्यं चेति वृत्तयः ।। २.९.११७५ ।।

  सेवा श्ववृत्तिरनृतं कृशिरुञ्छशिलं त्वृतम् ।। २.९.११७६ ।।

  द्वे याचितायाचितयोर्यथासंख्यं मृतामृते ।। २.९.११७७ ।।

  सत्यानृतं वणिग्भावः, स्यादृणं प{यु}ऋदञ्चनम् ।। २.९.११७८ ।।

  उद्धारोऽ{थ}ऋप्रयोगस्तु कुसीदं वृद्धिजीविका ।। २.९.११७९ ।।

  याञ्चयाप्तं याचितकं निमयादापमित्यकम् ।। २.९.११८० ।।

  उत्तम{णा}ऋऽधम{णौ}ऋ द्वौ प्रयोक्तृ ग्राहकौ क्रमात् ।। २.९.११८१ ।।

  कुसीदिको वा{धु}ऋषिको वृद्ध्याजीवश्च वार्धुषिः ।। २.९.११८२ ।।

  क्षेत्राजीवः क{ष}ऋकश्च कृषिकश्च कृषीवलः ।। २.९.११८३ ।।

  क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् ।। २.९.११८४ ।।

  यव्यं यवक्यं यष्टिक्यं यवादिभवनं हि यत् ।। २.९.११८५ ।।

  तिल्यतैलीनवन्माषोमाणुभङ्गाद्विरूपता ।। २.९.११८६ ।।

  मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् ।। २.९.११८७ ।।

  शाकक्षेत्रादिके शाकशाकतं शाकशाकिनम् ।। २.९.११८८ ।।

  बीजाकृतं तूप्रकृष्टे सीत्यं कृष्टं च हल्यवत् ।। २.९.११८९ ।।

  त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ।। २.९.११९० ।।

  द्विगुणाकृते तु स{व}ऋं पू{व}ऋं शम्बाकृतमपीह ।। २.९.११९१ ।।

  द्रोणाढकादि वापादौ द्रौणिकाढकिकादयः ।। २.९.११९२ ।।

  खरीवापस्तु खारीक उत्त्म{णा}ऋदयस्त्रिषु ।। २.९.११९३ ।।

  पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु ।। २.९.११९४ ।।

  कैदारकं स्यात्कैदा{य}ऋं क्षेत्रं कैदारिकं गणे ।। २.९.११९५ ।।

  लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः ।। २.९.११९६ ।।

  प्राजनं तोदनं तोत्रं खनित्रमवदारणे ।। २.९.११९७ ।।

  दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् ।। २.९.११९८ ।।

  निरीषं कुटकं फालः कृषको लांगलं हलम् ।। २.९.११९९ ।।

  गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः ।। २.९.१२०० ।।

  ईष लांगलदंडः स्यात्सीत लाङ्गलपद्धतिः ।। २.९.१२०१ ।।

  पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने ।। २.९.१२०२ ।।

  आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ ।। २.९.१२०३ ।।

  तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः ।। २.९.१२०४ ।।

  हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः ।। २.९.१२०५ ।।

  मंगल्यको मसूरोऽथ मकुष्ठक मयुष्ठकौ ।। २.९.१२०६ ।।

  वनमुद्गे स{ष}ऋपे तु द्वौ तंतुभकदम्बकौ ।। २.९.१२०७ ।।

  सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ ।। २.९.१२०८ ।।

  स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः ।। २.९.१२०९ ।।

  द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले ।। २.९.१२१० ।।

  क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी ।। २.९.१२११ ।।

  स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा ।। २.९.१२१२ ।।

  मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान् ।। २.९.१२१३ ।।

  किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी ।। २.९.१२१४ ।।

  धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः ।। २.९.१२१५ ।।

  नाडी नालं च काण्डोऽस्य पलालोस्त्री स निष्फलः ।। २.९.१२१६ ।।

  कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान् ।। २.९.१२१७ ।।

  शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे ।। २.९.१२१८ ।।

  ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् ।। २.९.१२१९ ।।

  माषादयः शमीधान्ये शूकधान्ये यवादयः ।। २.९.१२२० ।।

  शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी ।। २.९.१२२१ ।।

  तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका ।। २.९.१२२२ ।।

  अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम् ।। २.९.१२२३ ।।

  प्रस्फोटनं शू{प}ऋमस्त्री चालनी तित{उ}ः पुमान् ।। २.९.१२२४ ।।

  स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ ।। २.९.१२२५ ।।

  समानौ रसवत्यां तु पाकस्थानमहानसे ।। २.९.१२२६ ।।

  पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ।। २.९.१२२७ ।।

  आरालिका आन्धसिकाः सूदा औदनिका गुणाः ।। २.९.१२२८ ।।

  आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु ।। २.९.१२२९ ।।

  अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका ।। २.९.१२३० ।।

  अङ्गारधानिक.आंगारशकट्यपि हसन्त्यपि ।। २.९.१२३१ ।।

  हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् ।। २.९.१२३२ ।।

  क्लीबेऽम्बरीपं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् ।। २.९.१२३३ ।।

  अलिञ्जरः स्यान्मणिकं क{क}ऋ{य्य}ऋलुर्गलन्तिका ।। २.९.१२३४ ।।

  पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ।। २.९.१२३५ ।।

  घटः कुटनिपावस्त्री शरावो व{ध}ऋमानकः ।। २.९.१२३६ ।।

  ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् ।। २.९.१२३७ ।।

  कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ।। २.९.१२३८ ।।

  स{व}ऋमावपनं भाण्डं पात्रामत्रे च भाजनम् ।। २.९.१२३९ ।।

  द{वि}ऋः कम्बिः खजाका च स्यात्तद्दूर्दारुहस्तकः ।। २.९.१२४० ।।

  अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका ।। २.९.१२४१ ।।

  कलम्बश्च कदम्बश्च वेषवार उपस्करः ।। २.९.१२४२ ।।

  तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् ।। २.९.१२४३ ।।

  मरीचं कोलकं कृष्णभूषणं ध{म}ऋपत्तनम् ।। २.९.१२४४ ।।

  जीरको जरणोऽजाजि कणाः कृष्णे तु जीरके ।। २.९.१२४५ ।।

  सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका ।। २.९.१२४६ ।।

  आर्द्रकं शृङ्गबेरं स्यादथ छत्रा वितुन्नकम् ।। २.९.१२४७ ।।

  कुस्तुम्बरु च धान्याकमथ शुण्ठी महौषधम् ।। २.९.१२४८ ।।

  स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ।। २.९.१२४९ ।।

  आरनालकसौवीरकुल्माषऽभिशुतानि च ।। २.९.१२५० ।।

  अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ।। २.९.१२५१ ।।

  सहस्रवेधि जतुकं बल्हीकं हिङ्गु रामठम् ।। २.९.१२५२ ।।

  तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ।। २.९.१२५३ ।।

  निशाख्या काञ्चनी पीता हरिद्रा वरव{णि}ऋनी ।। २.९.१२५४ ।।

  सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् ।। २.९.१२५५ ।।

  सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे ।। २.९.१२५६ ।।

  रौमकं वसुकं पाक्यं बिडं च कृतके द्वयम् ।। २.९.१२५७ ।।

  सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके ।। २.९.१२५८ ।।

  मत्स्यन्डी फाणितं खण्डविकारे शर्करा सिता ।। २.९.१२५९ ।।

  कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता ।। २.९.१२६० ।।

  स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः ।। २.९.१२६१ ।।

  शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम् ।। २.९.१२६२ ।।

  प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ।। २.९.१२६३ ।।

  स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे ।। २.९.१२६४ ।।

  चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते ।। २.९.१२६५ ।।

  आपक्कं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः ।। २.९.१२६६ ।।

  पृथकः स्याच्चिपिटको धाना भृष्टयवे स्त्रियः ।। २.९.१२६७ ।।

  पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः ।। २.९.१२६८ ।।

  भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः ।। २.९.१२६९ ।।

  भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम् ।। २.९.१२७० ।।

  मासराचामनिस्रावा मण्डे भक्तसमुद्भवे ।। २.९.१२७१ ।।

  यवागूरुष्णिका श्राणा विलेपी तरला च सा ।। २.९.१२७२ ।।

  म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः ।। २.९.१२७३ ।।

  गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम् ।। २.९.१२७४ ।।

  तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम् ।। २.९.१२७५ ।।

  पयस्यमाज्यदध्यादि त्रप्स्यं दधि धनेतरत् ।। २.९.१२७६ ।।

  घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम् ।। २.९.१२७७ ।।

  तत्तु हैयङ्गवीनं यत्ह्योघोदोहोद्भवं गृतम् ।। २.९.१२७८ ।।

  दन्डाहतं कालशेयमरिष्टमपि गोरसः ।। २.९.१२७९ ।।

  तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ।। २.९.१२८० ।।

  मन्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः ।। २.९.१२८१ ।।

  अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान् ।। २.९.१२८२ ।।

  सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् ।। २.९.१२८३ ।।

  उदन्या तु पिपासा तृट्तर्पो जग्धिस्तु भोजनम् ।। २.९.१२८४ ।।

  जेमनं लेह आहारो निघासो न्याद इत्यपि ।। २.९.१२८५ ।।

  सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् ।। २.९.१२८६ ।।

  कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ।। २.९.१२८७ ।।

  गोपे गोपाल गोसंख्य गोधुगाभीर वल्लवाः ।। २.९.१२८८ ।।

  गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे ।। २.९.१२८९ ।।

  गोमान्गोमी गोकुलं तु गोधनं स्यात्गवां व्रजे ।। २.९.१२९० ।।

  त्रिष्वाशितंगवीनं तद्गावो यत्राशिताः पुरा ।। २.९.१२९१ ।।

  उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ।। २.९.१२९२ ।।

  अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् ।। २.९.१२९३ ।।

  गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ।। २.९.१२९४ ।।

  उक्षा महान्महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः ।। २.९.१२९५ ।।

  उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः ।। २.९.१२९६ ।।

  शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ ।। २.९.१२९७ ।।

  आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः ।। २.९.१२९८ ।।

  स्कन्धदेशे स्वस्य वहः सास्ना तु गलकम्बलः ।। २.९.१२९९ ।।

  स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड्युगपार्श्वगः ।। २.९.१३०० ।।

  युगादीनां तु वोढारो युग्यप्रासंग्यशाकटाः ।। २.९.१३०१ ।।

  खनति तेन तद्वोढास्येदं हालिकसैरिकौ ।। २.९.१३०२ ।।

  धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः ।। २.९.१३०३ ।।

  उभावेकधुरीणैकधुरावेकधुरावहे ।। २.९.१३०४ ।।

  स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः ।। २.९.१३०५ ।।

  माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी ।। २.९.१३०६ ।।

  अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नौचिकी ।। २.९.१३०७ ।।

  वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः ।। २.९.१३०८ ।।

  द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी ।। २.९.१३०९ ।।

  चतुरब्दा चतुर्हाण्येवं त्र्यब्दा त्रिहायणी ।। २.९.१३१० ।।

  वशा वन्ध्यावतोका तु स्रवद्गर्भाथ सन्धिनी ।। २.९.१३११ ।।

  आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी ।। २.९.१३१२ ।।

  काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी ।। २.९.१३१३ ।।

  स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका ।। २.९.१३१४ ।।

  चिरप्रसूता बष्कयणी धेनुः स्यात्नवसूतिका ।। २.९.१३१५ ।।

  सुव्रता सुखसन्दोह्या पीनोध्नी पीवरस्तनी ।। २.९.१३१६ ।।

  द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता ।। २.९.१३१७ ।।

  समांसमीना सा यैव प्रतिवर्षप्रसूतये ।। २.९.१३१८ ।।

  ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ ।। २.९.१३१९ ।।

  न पुम्सि दाम सन्दानं पशुरज्जुस्तु दामनी ।। २.९.१३२० ।।

  वैशाखमन्थमन्थान मन्थानो मन्थदन्डके ।। २.९.१३२१ ।।

  कुठरो दन्डविष्कम्भो मन्थनी गर्गरी समे ।। २.९.१३२२ ।।

  उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः ।। २.९.१३२३ ।।

  करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ।। २.९.१३२४ ।।

  अजा च्छागी शुभच्छागबस्तच्छगलका अजे ।। २.९.१३२५ ।।

  मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके ।। २.९.१३२६ ।।

  उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् ।। २.९.१३२७ ।।

  चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः ।। २.९.१३२८ ।।

  वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।। २.९.१३२९ ।।

  पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ।। २.९.१३३० ।।

  विक्रेता स्याद्विक्रयिकः क्रायिकक्रयिकौ समौ ।। २.९.१३३१ ।।

  वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः ।। २.९.१३३२ ।।

  नीवी परिपणो मूलधनं लाभोऽधिकं फलम् ।। २.९.१३३३ ।।

  परिदानं परीवर्तो नैमेयनियमावपि ।। २.९.१३३४ ।।

  पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् ।। २.९.१३३५ ।।

  क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ।। २.९.१३३६ ।।

  विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु ।। २.९.१३३७ ।।

  क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम् ।। २.९.१३३८ ।।

  विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु ।। २.९.१३३९ ।।

  विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ।। २.९.१३४० ।।

  संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।। २.९.१३४१ ।।

  पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ।। २.९.१३४२ ।।

  यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ।। २.९.१३४३ ।।

  मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्जाद्यमाषकः ।। २.९.१३४४ ।।

  ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् ।। २.९.१३४५ ।।

  सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ।। २.९.१३४६ ।।

  तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ।। २.९.१३४७ ।।

  आचितो दश भाराः स्युः शाकटो भार आचितः ।। २.९.१३४८ ।।

  कार्षापणः कार्षिकः स्यात्कार्षिके ताम्रिके पणः ।। २.९.१३४९ ।।

  अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ।। २.९.१३५० ।।

  कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।। २.९.१३५१ ।।

  पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके ।। २.९.१३५२ ।।

  द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।। २.९.१३५३ ।।

  हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ।। २.९.१३५४ ।।

  स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते ।। २.९.१३५५ ।।

  ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम् ।। २.९.१३५६ ।।

  गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ।। २.९.१३५७ ।।

  शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् ।। २.९.१३५८ ।।

  मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् ।। २.९.१३५९ ।।

  रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ।। २.९.१३६० ।।

  स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम् ।। २.९.१३६१ ।।

  तपनीयं शातकुम्भं गाङ्गेयम् भर्म कर्वुरम् ।। २.९.१३६२ ।।

  चामीकरं जातरूपं महारजतकाञ्चने ।। २.९.१३६३ ।।

  रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ।। २.९.१३६४ ।।

  अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः ।। २.९.१३६५ ।।

  दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि ।। २.९.१३६६ ।।

  रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ।। २.९.१३६७ ।।

  शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च ।। २.९.१३६८ ।।

  लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिन्डं कालायसायसी ।। २.९.१३६९ ।।

  अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले ।। २.९.१३७० ।।

  सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी ।। २.९.१३७१ ।।

  क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ।। २.९.१३७२ ।।

  गवलं माहिषं शृङ्गमभ्रकं गिरिजामले ।। २.९.१३७३ ।।

  स्रोतोञ्जनं तु मौवीरं कापोताञ्जनयामुने ।। २.९.१३७४ ।।

  तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके ।। २.९.१३७५ ।।

  कर्परी दाविंकाक्कातोद्भवं तुत्थं रसाञ्जनम् ।। २.९.१३७६ ।।

  रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः ।। २.९.१३७७ ।।

  सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका ।। २.९.१३७८ ।।

  रीतिपुष्पं पुष्पके तु पुष्पकं कुसुमाञ्जनम् ।। २.९.१३७९ ।।

  पिञ्जरं पीतनं तालमालं च हरितालके ।। २.९.१३८० ।।

  गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु ।। २.९.१३८१ ।।

  वोलगन्धरसप्राणपिण्डगोपरसाः समाः ।। २.९.१३८२ ।।

  डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् ।। २.९.१३८३ ।।

  नागसीसकयोगेष्टवप्राणि त्रिषु पिञ्चटम् ।। २.९.१३८४ ।।

  रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम् ।। २.९.१३८५ ।।

  स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ।। २.९.१३८६ ।।

  मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि ।। २.९.१३८७ ।।

  मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ।। २.९.१३८८ ।।

  मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।। २.९.१३८९ ।।

  नैपाली कुनटी गोला यवक्षारो यवाग्रजः ।। २.९.१३९० ।।

  पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः ।। २.९.१३९१ ।।

  सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना ।। २.९.१३९२ ।।

  शिग्रुजं श्वेतमारिचं मोरटं मूलमैक्षवम् ।। २.९.१३९३ ।।

  ग्रन्थिकं पिप्पलीमूलं चटिकाशिर इत्यपि ।। २.९.१३९४ ।।

  गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् ।। २.९.१३९५ ।।

  त्रिकटु त्र्यूपणं व्योपं त्रिफला तु फलत्रिकम् ।। २.९.१३९६ ।।

 ।। । इति वैश्यवर्गः ९, अत्र मूलश्लोकाः १११ ।।

 ।। शूद्रवर्गः । ।।

  शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः । ।। २.१०.१३९७ ।।

  आचण्डालात्तु संकीर्णा अम्बष्ठकरणादयः ।। २.१०.१३९८ ।।

  शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः ।। २.१०.१३९९ ।।

  शूद्राक्षत्रिययोरुग्रो मागधःक्षत्रियाविशोः ।। २.१०.१४०० ।।

  माहिषोऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः ।। २.१०.१४०१ ।।

  ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः ।। २.१०.१४०२ ।।

  रथकारस्तु माहिष्यात्करण्यां यस्य संभवः ।। २.१०.१४०३ ।।

  स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ।। २.१०.१४०४ ।।

  कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ।। २.१०.१४०५ ।।

  कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः ।। २.१०.१४०६ ।।

  कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः ।। २.१०.१४०७ ।।

  तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः ।। २.१०.१४०८ ।।

  रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसि धावकः ।। २.१०.१४०९ ।।

  पादकृच्चर्मकारः स्याद्व्योकारो लोहकारकः ।। २.१०.१४१० ।।

  नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः ।। २.१०.१४११ ।।

  स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः ।। २.१०.१४१२ ।।

  तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् ।। २.१०.१४१३ ।।

  ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ।। २.१०.१४१४ ।।

  क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः ।। २.१०.१४१५ ।।

  निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः ।। २.१०.१४१६ ।।

  जाबालः स्यादजाजीवो देवाजीवस्तु देवलः ।। २.१०.१४१७ ।।

  स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः ।। २.१०.१४१८ ।।

  शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः ।। २.१०.१४१९ ।।

  भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ।। २.१०.१४२० ।।

  मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः ।। २.१०.१४२१ ।।

  वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः ।। २.१०.१४२२ ।।

  जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ ।। २.१०.१४२३ ।।

  वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ।। २.१०.१४२४ ।।

  भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः ।। २.१०.१४२५ ।।

  वार्तावहो वैवधिको भारवाहस्तु भारिकः ।। २.१०.१४२६ ।।

  विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।। २.१०.१४२७ ।।

  निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ।। २.१०.१४२८ ।।

  भृत्ये दासेरदासेयदासगोप्यकचेटकाः ।। २.१०.१४२९ ।।

  नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः ।। २.१०.१४३० ।।

  पराचितपरिस्कन्दपरजातपरैधिताः ।। २.१०.१४३१ ।।

  मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ।। २.१०.१४३२ ।।

  दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च ।। २.१०.१४३३ ।।

  चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः ।। २.१०.१४३४ ।।

  निपादश्वपचावन्तेवासिचाण्डालपुक्कसाः ।। २.१०.१४३५ ।।

  भेदाः । किरातशबरपुलिन्दा म्लेच्छजातयः ।। २.१०.१४३६ ।।

  व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ।। २.१०.१४३७ ।।

  कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ।। २.१०.१४३८ ।।

  शुनको भपकः श्वा स्यादलर्कस्तु स योगितः ।। २.१०.१४३९ ।।

  श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी ।। २.१०.१४४० ।।

  विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः ।। २.१०.१४४१ ।।

  आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम् ।। २.१०.१४४२ ।।

  दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः ।। २.१०.१४४३ ।।

  चौरैकागारिकस्तेनदस्युतस्करमोपकाः ।। २.१०.१४४४ ।।

  प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः ।। २.१०.१४४५ ।।

  चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने ।। २.१०.१४४६ ।।

  वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् ।। २.१०.१४४७ ।।

  उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी ।। २.१०.१४४८ ।।

  शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः ।। २.१०.१४४९ ।।

  उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ।। २.१०.१४५० ।।

  पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः ।। २.१०.१४५१ ।।

  वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ।। २.१०.१४५२ ।।

  पाञ्चालिका पुत्त्रिका स्याद्वस्त्रदन्तादिभिः कृता ।। २.१०.१४५३ ।।

  जतुत्रपुविकारे तु जातुपं त्रापुषं त्रिषु ।। २.१०.१४५४ ।।

  पिटकः पेटकः पेटामञ्जूषाथ विहङ्गिका ।। २.१०.१४५५ ।।

  भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका ।। २.१०.१४५६ ।।

  पादूरुपानत्स्त्री सैवानुपदीना पदायता ।। २.१०.१४५७ ।।

  नद्ध्नी वर्ध्नी वरत्रा स्यादश्वादेस्ताडनी कशा ।। २.१०.१४५८ ।।

  चाण्डालिका तु कण्डोल वीणा चण्डालवल्लकी ।। २.१०.१४५९ ।।

  नाराची स्यादेषणिका शाणस्तु निकषः कषः ।। २.१०.१४६० ।।

  व्रश्चनःपत्रपरशुरीपिका तूलिका समे ।। २.१०.१४६१ ।।

  तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका ।। २.१०.१४६२ ।।

  आस्फोटनी वेधनिका कृपाणी कर्तरी समे ।। २.१०.१४६३ ।।

  वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः ।। २.१०.१४६४ ।।

  क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेधिका ।। २.१०.१४६५ ।।

  सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम् ।। २.१०.१४६६ ।।

  प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ।। २.१०.१४६७ ।।

  प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।। २.१०.१४६८ ।।

  वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ।। २.१०.१४६९ ।।

  साधारणः समानश्च स्युरुत्तरपदे त्वमी ।। २.१०.१४७० ।।

  निभसंकाशनीकाशप्रतीकाशोपमादयः ।। २.१०.१४७१ ।।

  कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ।। २.१०.१४७२ ।।

  भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ।। २.१०.१४७३ ।।

  सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा ।। २.१०.१४७४ ।।

  गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता ।। २.१०.१४७५ ।।

  मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् ।। २.१०.१४७६ ।।

  शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ।। २.१०.१४७७ ।।

  मध्वासवो माधवको मधु माध्वीकमद्वयोः ।। २.१०.१४७८ ।।

  मैरेयमासवः सीधुर्मन्दको जगलः समौ ।। २.१०.१४७९ ।।

  सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः ।। २.१०.१४८० ।।

  कारोत्तरः सुरामण्ड आपानं पानघोष्ठिका ।। २.१०.१४८१ ।।

  चपकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् ।। २.१०.१४८२ ।।

  धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः ।। २.१०.१४८३ ।।

  स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः ।। २.१०.१४८४ ।।

  द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ।। २.१०.१४८५ ।।

  पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते ।। २.१०.१४८६ ।।

  परिणायस्तु शारीणां समन्तात्नयनेऽस्त्रियाम् ।। २.१०.१४८७ ।।

  अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः ।। २.१०.१४८८ ।।

  उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः ।। २.१०.१४८९ ।।

  ताद्धर्म्यादन्यतो वृत्तावूत्द्या लिङ्गान्तरेऽपि ते ।। २.१०.१४९० ।।

 ।। । इति शूद्रवर्गः १० अत्र मूलश्लोकाः ४६ । । क्षे । । ।।

  इत्यमरसिंहकृतौ नामलिङ्गानुशासने द्वितीयः काण्डो ।। २.१०.१४९१ ।।

  भूम्यादिःसाङ्ग एव समर्थितः । अत्र मूलश्लोकाः ७३५ ।। २.१०.१४९२ ।।

  सर्वे च मिलित्वा ७५० प्र का मू श्लो २८१ । क्षे श्लो १८ सर्वे मि २९९ । ।। २.१०.१४९३ ।।

  एवं मू श्लो १०१७ क्षे श्लो ३२ सर्वे मि १०४९ ।। २.१०.१४९४ ।। 
जयतु भारतम्.
Print this post

0 comments:

కామెంట్‌ను పోస్ట్ చేయండి

ఆంధ్రామృత బ్లాగ్ వీక్షకులకు ధన్యవాదములు.